ブログ

ダッタ・スタヴァ(全詩句)

カテゴリー : /

(グルの系譜への瞑想)
Sri Ganeśāya namaḥ
Śri saraswatye namaḥ
Śri Pādavallabha ṇrusimha Saraswati
Śri Guru Dattatreyaya namaḥ
シュリー ガネーシャーヤ ナマハ
シュリー サラスワティ ナマハ
シュリー パーダヴァッラバ ヌルシンハ サラスワティ
シュリー グル ダッタートレーヤーヤ ナマハ

(マントラについて)
(スマルトルガーミ サノーヴァトゥについて)

(第一詩句)
Dattātreyaṃ mahātmānam varadam bhaktavatsalaṃ
Prapannārti haram vande smaṛtrgāmi sano’vatu ǀǀ
ダッタートレーヤム マハートマーナム ヴァラダム バクタヴァトゥサラム
プラパンナールティ ハラム ヴァンデー スマルトルガーミ サノーヴァトゥ

(第二詩句)
Dīnabandhuṃ kṛpāsindhum sarva kāraṇa kāraṇaṃ ǀ
Sarva rakṣākaraṃ vande smaṛtrgāmi sano’vatu ǀǀ
ディーナバンドゥム クルパーシンドゥム サルヴァ カーラナ カーラナム
サルヴァ ラクシャーカラム ヴァンデー スマルトルガーミ サノーヴァトゥ

(第三詩句)
Śaraṇāgata deenārta paritrāṇa parāyaṇaṃ ǀ
Nārāyaṇaṃ vibhuṃ vande smaṛtrgāmi sano’vatu ǀǀ
シャラナーガタ ディーナールタ パリトラーナ パラーヤナム
ナーラーヤナム ヴィブム ヴァンデー スマルトルガーミ サノーヴァトゥ

(第四詩句)
Sarvānarta haram devaṃ sarva mangala mangalaṃ ǀ
Sarva kleśa haraṃ vande smaṛrṛgāmi sano’vatu ǀǀ
サルヴァーナルタ ハラム デーヴァン サルヴァ マンガラ マンガラム
サルヴァ クレーシャ ハラム ヴァンデー スマルトルガーミ サノーヴァトゥ

(第五詩句)
Brahmanyaṃ dharma tattvajnam bhakta keerti vivardhanaṃ ǀ
Bhaktābhiṣṭa pradaṃ vande smaṛtrgāmi sano’vatu ǀǀ
ブラフマニヤム ダルマ タットヴァジュナム バクタ キールティ ヴィヴァルダナム
バクタービーシュタ プラダム ヴァンデー スマルトルガーミ サノーヴァトゥ

(第六詩句)
Śoṣaṇaṃ pāpa pankasya deepanaṃ jnāna tejasaḥ
Tāpa-praśamanaṃ vande smaṛtrgāmi sano’vatu
ショーシャナム パーパ パンカスヤ ディーパナム ジニャーナ テージャサハ
ターパプラシャマナム ヴァンデー スマルトルガーミ サノーヴァトゥ

(第七詩句)
Sarvaroga praśmanaṃ sarva pīḍā nivāraṇaṃ ǀ
Vipaduddharaṇam vande smaṛtrgāmi sano’vatu ǀǀ
サルヴァローガ プラシュマナン サルヴァ ピーダー ニヴァールダナン
ヴィパドゥッダラナン ヴァンデー スマルトルガーミ サノーヴァトゥ

(第八詩句)
Janma samsāra bandhagnaṃ swaroopānanda dāyakaṃ ǀ
Niḥśreyasa padaṃ vande smaṛtrgāmi sano’vatu ǀǀ
ジャンマ サムサーラ バンダグナム スワルーパーナンダ ダーヤカム
ニフシュレーヤサ パダン ヴァンデー スマルトルガーミ サノーヴァトゥ

(第九詩句)
Jaya lābha yaśaḥ kāma dātur-dattasya yaḥ stavam ǀ
Bhoga mokṣa pradasyeyam prapaṭet sakṛtī bhavet ǀǀ
ジャヤ ラーバ ヤシャハ カーマ ダートゥルダッタスヤ ヤハ スタヴァム
ボーガ モークシャ プラダスイェーヤム プラパテート サクリティー バヴェート

☞ダッタ・スタヴァ 音声(英語表記あり)

PAGE TOP